सुबन्तावली ?शतमय

Roma

पुमान्एकद्विबहु
प्रथमाशतमयः शतमयौ शतमयाः
सम्बोधनम्शतमय शतमयौ शतमयाः
द्वितीयाशतमयम् शतमयौ शतमयान्
तृतीयाशतमयेन शतमयाभ्याम् शतमयैः शतमयेभिः
चतुर्थीशतमयाय शतमयाभ्याम् शतमयेभ्यः
पञ्चमीशतमयात् शतमयाभ्याम् शतमयेभ्यः
षष्ठीशतमयस्य शतमययोः शतमयानाम्
सप्तमीशतमये शतमययोः शतमयेषु

समास शतमय

अव्यय ॰शतमयम् ॰शतमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria