सुबन्तावली ?शतमख

Roma

पुमान्एकद्विबहु
प्रथमाशतमखः शतमखौ शतमखाः
सम्बोधनम्शतमख शतमखौ शतमखाः
द्वितीयाशतमखम् शतमखौ शतमखान्
तृतीयाशतमखेन शतमखाभ्याम् शतमखैः शतमखेभिः
चतुर्थीशतमखाय शतमखाभ्याम् शतमखेभ्यः
पञ्चमीशतमखात् शतमखाभ्याम् शतमखेभ्यः
षष्ठीशतमखस्य शतमखयोः शतमखानाम्
सप्तमीशतमखे शतमखयोः शतमखेषु

समास शतमख

अव्यय ॰शतमखम् ॰शतमखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria