सुबन्तावली ?शतमानदक्षिणा

Roma

स्त्रीएकद्विबहु
प्रथमाशतमानदक्षिणा शतमानदक्षिणे शतमानदक्षिणाः
सम्बोधनम्शतमानदक्षिणे शतमानदक्षिणे शतमानदक्षिणाः
द्वितीयाशतमानदक्षिणाम् शतमानदक्षिणे शतमानदक्षिणाः
तृतीयाशतमानदक्षिणया शतमानदक्षिणाभ्याम् शतमानदक्षिणाभिः
चतुर्थीशतमानदक्षिणायै शतमानदक्षिणाभ्याम् शतमानदक्षिणाभ्यः
पञ्चमीशतमानदक्षिणायाः शतमानदक्षिणाभ्याम् शतमानदक्षिणाभ्यः
षष्ठीशतमानदक्षिणायाः शतमानदक्षिणयोः शतमानदक्षिणानाम्
सप्तमीशतमानदक्षिणायाम् शतमानदक्षिणयोः शतमानदक्षिणासु

अव्यय ॰शतमानदक्षिणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria