सुबन्तावली ?शतकुलीरक

Roma

पुमान्एकद्विबहु
प्रथमाशतकुलीरकः शतकुलीरकौ शतकुलीरकाः
सम्बोधनम्शतकुलीरक शतकुलीरकौ शतकुलीरकाः
द्वितीयाशतकुलीरकम् शतकुलीरकौ शतकुलीरकान्
तृतीयाशतकुलीरकेण शतकुलीरकाभ्याम् शतकुलीरकैः शतकुलीरकेभिः
चतुर्थीशतकुलीरकाय शतकुलीरकाभ्याम् शतकुलीरकेभ्यः
पञ्चमीशतकुलीरकात् शतकुलीरकाभ्याम् शतकुलीरकेभ्यः
षष्ठीशतकुलीरकस्य शतकुलीरकयोः शतकुलीरकाणाम्
सप्तमीशतकुलीरके शतकुलीरकयोः शतकुलीरकेषु

समास शतकुलीरक

अव्यय ॰शतकुलीरकम् ॰शतकुलीरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria