सुबन्तावली ?शतकोटिमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतकोटिमण्डनम् शतकोटिमण्डने शतकोटिमण्डनानि
सम्बोधनम्शतकोटिमण्डन शतकोटिमण्डने शतकोटिमण्डनानि
द्वितीयाशतकोटिमण्डनम् शतकोटिमण्डने शतकोटिमण्डनानि
तृतीयाशतकोटिमण्डनेन शतकोटिमण्डनाभ्याम् शतकोटिमण्डनैः
चतुर्थीशतकोटिमण्डनाय शतकोटिमण्डनाभ्याम् शतकोटिमण्डनेभ्यः
पञ्चमीशतकोटिमण्डनात् शतकोटिमण्डनाभ्याम् शतकोटिमण्डनेभ्यः
षष्ठीशतकोटिमण्डनस्य शतकोटिमण्डनयोः शतकोटिमण्डनानाम्
सप्तमीशतकोटिमण्डने शतकोटिमण्डनयोः शतकोटिमण्डनेषु

समास शतकोटिमण्डन

अव्यय ॰शतकोटिमण्डनम् ॰शतकोटिमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria