सुबन्तावली ?शतखण्डमयी

Roma

स्त्रीएकद्विबहु
प्रथमाशतखण्डमयी शतखण्डमय्यौ शतखण्डमय्यः
सम्बोधनम्शतखण्डमयि शतखण्डमय्यौ शतखण्डमय्यः
द्वितीयाशतखण्डमयीम् शतखण्डमय्यौ शतखण्डमयीः
तृतीयाशतखण्डमय्या शतखण्डमयीभ्याम् शतखण्डमयीभिः
चतुर्थीशतखण्डमय्यै शतखण्डमयीभ्याम् शतखण्डमयीभ्यः
पञ्चमीशतखण्डमय्याः शतखण्डमयीभ्याम् शतखण्डमयीभ्यः
षष्ठीशतखण्डमय्याः शतखण्डमय्योः शतखण्डमयीनाम्
सप्तमीशतखण्डमय्याम् शतखण्डमय्योः शतखण्डमयीषु

समास शतखण्डमयि शतखण्डमयी

अव्यय ॰शतखण्डमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria