सुबन्तावली ?शतखण्डमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतखण्डमयम् शतखण्डमये शतखण्डमयानि
सम्बोधनम्शतखण्डमय शतखण्डमये शतखण्डमयानि
द्वितीयाशतखण्डमयम् शतखण्डमये शतखण्डमयानि
तृतीयाशतखण्डमयेन शतखण्डमयाभ्याम् शतखण्डमयैः
चतुर्थीशतखण्डमयाय शतखण्डमयाभ्याम् शतखण्डमयेभ्यः
पञ्चमीशतखण्डमयात् शतखण्डमयाभ्याम् शतखण्डमयेभ्यः
षष्ठीशतखण्डमयस्य शतखण्डमययोः शतखण्डमयानाम्
सप्तमीशतखण्डमये शतखण्डमययोः शतखण्डमयेषु

समास शतखण्डमय

अव्यय ॰शतखण्डमयम् ॰शतखण्डमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria