सुबन्तावली ?शतकेसर

Roma

पुमान्एकद्विबहु
प्रथमाशतकेसरः शतकेसरौ शतकेसराः
सम्बोधनम्शतकेसर शतकेसरौ शतकेसराः
द्वितीयाशतकेसरम् शतकेसरौ शतकेसरान्
तृतीयाशतकेसरेण शतकेसराभ्याम् शतकेसरैः शतकेसरेभिः
चतुर्थीशतकेसराय शतकेसराभ्याम् शतकेसरेभ्यः
पञ्चमीशतकेसरात् शतकेसराभ्याम् शतकेसरेभ्यः
षष्ठीशतकेसरस्य शतकेसरयोः शतकेसराणाम्
सप्तमीशतकेसरे शतकेसरयोः शतकेसरेषु

समास शतकेसर

अव्यय ॰शतकेसरम् ॰शतकेसरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria