सुबन्तावली ?शतकृष्णल

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतकृष्णलम् शतकृष्णले शतकृष्णलानि
सम्बोधनम्शतकृष्णल शतकृष्णले शतकृष्णलानि
द्वितीयाशतकृष्णलम् शतकृष्णले शतकृष्णलानि
तृतीयाशतकृष्णलेन शतकृष्णलाभ्याम् शतकृष्णलैः
चतुर्थीशतकृष्णलाय शतकृष्णलाभ्याम् शतकृष्णलेभ्यः
पञ्चमीशतकृष्णलात् शतकृष्णलाभ्याम् शतकृष्णलेभ्यः
षष्ठीशतकृष्णलस्य शतकृष्णलयोः शतकृष्णलानाम्
सप्तमीशतकृष्णले शतकृष्णलयोः शतकृष्णलेषु

समास शतकृष्णल

अव्यय ॰शतकृष्णलम् ॰शतकृष्णलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria