सुबन्तावली ?शतह्रद

Roma

पुमान्एकद्विबहु
प्रथमाशतह्रदः शतह्रदौ शतह्रदाः
सम्बोधनम्शतह्रद शतह्रदौ शतह्रदाः
द्वितीयाशतह्रदम् शतह्रदौ शतह्रदान्
तृतीयाशतह्रदेन शतह्रदाभ्याम् शतह्रदैः शतह्रदेभिः
चतुर्थीशतह्रदाय शतह्रदाभ्याम् शतह्रदेभ्यः
पञ्चमीशतह्रदात् शतह्रदाभ्याम् शतह्रदेभ्यः
षष्ठीशतह्रदस्य शतह्रदयोः शतह्रदानाम्
सप्तमीशतह्रदे शतह्रदयोः शतह्रदेषु

समास शतह्रद

अव्यय ॰शतह्रदम् ॰शतह्रदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria