सुबन्तावली ?शतहस्त

Roma

पुमान्एकद्विबहु
प्रथमाशतहस्तः शतहस्तौ शतहस्ताः
सम्बोधनम्शतहस्त शतहस्तौ शतहस्ताः
द्वितीयाशतहस्तम् शतहस्तौ शतहस्तान्
तृतीयाशतहस्तेन शतहस्ताभ्याम् शतहस्तैः शतहस्तेभिः
चतुर्थीशतहस्ताय शतहस्ताभ्याम् शतहस्तेभ्यः
पञ्चमीशतहस्तात् शतहस्ताभ्याम् शतहस्तेभ्यः
षष्ठीशतहस्तस्य शतहस्तयोः शतहस्तानाम्
सप्तमीशतहस्ते शतहस्तयोः शतहस्तेषु

समास शतहस्त

अव्यय ॰शतहस्तम् ॰शतहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria