सुबन्तावली ?शतहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतहः शतह्नी शतहनी शतहानि
सम्बोधनम्शतहः शतह्नी शतहनी शतहानि
द्वितीयाशतहः शतह्नी शतहनी शतहानि
तृतीयाशतह्ना शतहोभ्याम् शतहोभिः
चतुर्थीशतह्ने शतहोभ्याम् शतहोभ्यः
पञ्चमीशतह्नः शतहोभ्याम् शतहोभ्यः
षष्ठीशतह्नः शतह्नोः शतह्नाम्
सप्तमीशतह्नि शतहनि शतह्नोः शतहःसु

समास शतहर् शतहस्

अव्यय ॰शतहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria