सुबन्तावली ?शतहलि

Roma

पुमान्एकद्विबहु
प्रथमाशतहलिः शतहली शतहलयः
सम्बोधनम्शतहले शतहली शतहलयः
द्वितीयाशतहलिम् शतहली शतहलीन्
तृतीयाशतहलिना शतहलिभ्याम् शतहलिभिः
चतुर्थीशतहलये शतहलिभ्याम् शतहलिभ्यः
पञ्चमीशतहलेः शतहलिभ्याम् शतहलिभ्यः
षष्ठीशतहलेः शतहल्योः शतहलीनाम्
सप्तमीशतहलौ शतहल्योः शतहलिषु

समास शतहलि

अव्यय ॰शतहलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria