सुबन्तावली ?शतघण्टा

Roma

स्त्रीएकद्विबहु
प्रथमाशतघण्टा शतघण्टे शतघण्टाः
सम्बोधनम्शतघण्टे शतघण्टे शतघण्टाः
द्वितीयाशतघण्टाम् शतघण्टे शतघण्टाः
तृतीयाशतघण्टया शतघण्टाभ्याम् शतघण्टाभिः
चतुर्थीशतघण्टायै शतघण्टाभ्याम् शतघण्टाभ्यः
पञ्चमीशतघण्टायाः शतघण्टाभ्याम् शतघण्टाभ्यः
षष्ठीशतघण्टायाः शतघण्टयोः शतघण्टानाम्
सप्तमीशतघण्टायाम् शतघण्टयोः शतघण्टासु

अव्यय ॰शतघण्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria