सुबन्तावली ?शतदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतदत् शतदन्ती शतदती शतदन्ति
सम्बोधनम्शतदत् शतदन्ती शतदती शतदन्ति
द्वितीयाशतदत् शतदन्ती शतदती शतदन्ति
तृतीयाशतदता शतदद्भ्याम् शतदद्भिः
चतुर्थीशतदते शतदद्भ्याम् शतदद्भ्यः
पञ्चमीशतदतः शतदद्भ्याम् शतदद्भ्यः
षष्ठीशतदतः शतदतोः शतदताम्
सप्तमीशतदति शतदतोः शतदत्सु

अव्यय ॰शतदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria