सुबन्तावली ?शतदत्

Roma

पुमान्एकद्विबहु
प्रथमाशतदन् शतदन्तौ शतदन्तः
सम्बोधनम्शतदन् शतदन्तौ शतदन्तः
द्वितीयाशतदन्तम् शतदन्तौ शतदतः
तृतीयाशतदता शतदद्भ्याम् शतदद्भिः
चतुर्थीशतदते शतदद्भ्याम् शतदद्भ्यः
पञ्चमीशतदतः शतदद्भ्याम् शतदद्भ्यः
षष्ठीशतदतः शतदतोः शतदताम्
सप्तमीशतदति शतदतोः शतदत्सु

समास शतदत्

अव्यय ॰शतदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria