सुबन्तावली ?शतदक्षिण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतदक्षिणम् शतदक्षिणे शतदक्षिणानि
सम्बोधनम्शतदक्षिण शतदक्षिणे शतदक्षिणानि
द्वितीयाशतदक्षिणम् शतदक्षिणे शतदक्षिणानि
तृतीयाशतदक्षिणेन शतदक्षिणाभ्याम् शतदक्षिणैः
चतुर्थीशतदक्षिणाय शतदक्षिणाभ्याम् शतदक्षिणेभ्यः
पञ्चमीशतदक्षिणात् शतदक्षिणाभ्याम् शतदक्षिणेभ्यः
षष्ठीशतदक्षिणस्य शतदक्षिणयोः शतदक्षिणानाम्
सप्तमीशतदक्षिणे शतदक्षिणयोः शतदक्षिणेषु

समास शतदक्षिण

अव्यय ॰शतदक्षिणम् ॰शतदक्षिणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria