सुबन्तावली शतद

Roma

पुमान्एकद्विबहु
प्रथमाशतदः शतदौ शतदाः
सम्बोधनम्शतद शतदौ शतदाः
द्वितीयाशतदम् शतदौ शतदान्
तृतीयाशतदेन शतदाभ्याम् शतदैः शतदेभिः
चतुर्थीशतदाय शतदाभ्याम् शतदेभ्यः
पञ्चमीशतदात् शतदाभ्याम् शतदेभ्यः
षष्ठीशतदस्य शतदयोः शतदानाम्
सप्तमीशतदे शतदयोः शतदेषु

समास शतद

अव्यय ॰शतदम् ॰शतदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria