सुबन्तावली ?शतच्छिद्रा

Roma

स्त्रीएकद्विबहु
प्रथमाशतच्छिद्रा शतच्छिद्रे शतच्छिद्राः
सम्बोधनम्शतच्छिद्रे शतच्छिद्रे शतच्छिद्राः
द्वितीयाशतच्छिद्राम् शतच्छिद्रे शतच्छिद्राः
तृतीयाशतच्छिद्रया शतच्छिद्राभ्याम् शतच्छिद्राभिः
चतुर्थीशतच्छिद्रायै शतच्छिद्राभ्याम् शतच्छिद्राभ्यः
पञ्चमीशतच्छिद्रायाः शतच्छिद्राभ्याम् शतच्छिद्राभ्यः
षष्ठीशतच्छिद्रायाः शतच्छिद्रयोः शतच्छिद्राणाम्
सप्तमीशतच्छिद्रायाम् शतच्छिद्रयोः शतच्छिद्रासु

अव्यय ॰शतच्छिद्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria