सुबन्तावली ?शतच्छद

Roma

पुमान्एकद्विबहु
प्रथमाशतच्छदः शतच्छदौ शतच्छदाः
सम्बोधनम्शतच्छद शतच्छदौ शतच्छदाः
द्वितीयाशतच्छदम् शतच्छदौ शतच्छदान्
तृतीयाशतच्छदेन शतच्छदाभ्याम् शतच्छदैः शतच्छदेभिः
चतुर्थीशतच्छदाय शतच्छदाभ्याम् शतच्छदेभ्यः
पञ्चमीशतच्छदात् शतच्छदाभ्याम् शतच्छदेभ्यः
षष्ठीशतच्छदस्य शतच्छदयोः शतच्छदानाम्
सप्तमीशतच्छदे शतच्छदयोः शतच्छदेषु

समास शतच्छद

अव्यय ॰शतच्छदम् ॰शतच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria