सुबन्तावली ?शतचर्मणा

Roma

स्त्रीएकद्विबहु
प्रथमाशतचर्मणा शतचर्मणे शतचर्मणाः
सम्बोधनम्शतचर्मणे शतचर्मणे शतचर्मणाः
द्वितीयाशतचर्मणाम् शतचर्मणे शतचर्मणाः
तृतीयाशतचर्मणया शतचर्मणाभ्याम् शतचर्मणाभिः
चतुर्थीशतचर्मणायै शतचर्मणाभ्याम् शतचर्मणाभ्यः
पञ्चमीशतचर्मणायाः शतचर्मणाभ्याम् शतचर्मणाभ्यः
षष्ठीशतचर्मणायाः शतचर्मणयोः शतचर्मणानाम्
सप्तमीशतचर्मणायाम् शतचर्मणयोः शतचर्मणासु

अव्यय ॰शतचर्मणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria