सुबन्तावली ?शतचक्रा

Roma

स्त्रीएकद्विबहु
प्रथमाशतचक्रा शतचक्रे शतचक्राः
सम्बोधनम्शतचक्रे शतचक्रे शतचक्राः
द्वितीयाशतचक्राम् शतचक्रे शतचक्राः
तृतीयाशतचक्रया शतचक्राभ्याम् शतचक्राभिः
चतुर्थीशतचक्रायै शतचक्राभ्याम् शतचक्राभ्यः
पञ्चमीशतचक्रायाः शतचक्राभ्याम् शतचक्राभ्यः
षष्ठीशतचक्रायाः शतचक्रयोः शतचक्राणाम्
सप्तमीशतचक्रायाम् शतचक्रयोः शतचक्रासु

अव्यय ॰शतचक्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria