सुबन्तावली ?शतचण्डीविधानपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमाशतचण्डीविधानपद्धतिः शतचण्डीविधानपद्धती शतचण्डीविधानपद्धतयः
सम्बोधनम्शतचण्डीविधानपद्धते शतचण्डीविधानपद्धती शतचण्डीविधानपद्धतयः
द्वितीयाशतचण्डीविधानपद्धतिम् शतचण्डीविधानपद्धती शतचण्डीविधानपद्धतीः
तृतीयाशतचण्डीविधानपद्धत्या शतचण्डीविधानपद्धतिभ्याम् शतचण्डीविधानपद्धतिभिः
चतुर्थीशतचण्डीविधानपद्धत्यै शतचण्डीविधानपद्धतये शतचण्डीविधानपद्धतिभ्याम् शतचण्डीविधानपद्धतिभ्यः
पञ्चमीशतचण्डीविधानपद्धत्याः शतचण्डीविधानपद्धतेः शतचण्डीविधानपद्धतिभ्याम् शतचण्डीविधानपद्धतिभ्यः
षष्ठीशतचण्डीविधानपद्धत्याः शतचण्डीविधानपद्धतेः शतचण्डीविधानपद्धत्योः शतचण्डीविधानपद्धतीनाम्
सप्तमीशतचण्डीविधानपद्धत्याम् शतचण्डीविधानपद्धतौ शतचण्डीविधानपद्धत्योः शतचण्डीविधानपद्धतिषु

समास शतचण्डीविधानपद्धति

अव्यय ॰शतचण्डीविधानपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria