सुबन्तावली ?शतचण्डीसहस्रचण्ड्यादिविधान

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतचण्डीसहस्रचण्ड्यादिविधानम् शतचण्डीसहस्रचण्ड्यादिविधाने शतचण्डीसहस्रचण्ड्यादिविधानानि
सम्बोधनम्शतचण्डीसहस्रचण्ड्यादिविधान शतचण्डीसहस्रचण्ड्यादिविधाने शतचण्डीसहस्रचण्ड्यादिविधानानि
द्वितीयाशतचण्डीसहस्रचण्ड्यादिविधानम् शतचण्डीसहस्रचण्ड्यादिविधाने शतचण्डीसहस्रचण्ड्यादिविधानानि
तृतीयाशतचण्डीसहस्रचण्ड्यादिविधानेन शतचण्डीसहस्रचण्ड्यादिविधानाभ्याम् शतचण्डीसहस्रचण्ड्यादिविधानैः
चतुर्थीशतचण्डीसहस्रचण्ड्यादिविधानाय शतचण्डीसहस्रचण्ड्यादिविधानाभ्याम् शतचण्डीसहस्रचण्ड्यादिविधानेभ्यः
पञ्चमीशतचण्डीसहस्रचण्ड्यादिविधानात् शतचण्डीसहस्रचण्ड्यादिविधानाभ्याम् शतचण्डीसहस्रचण्ड्यादिविधानेभ्यः
षष्ठीशतचण्डीसहस्रचण्ड्यादिविधानस्य शतचण्डीसहस्रचण्ड्यादिविधानयोः शतचण्डीसहस्रचण्ड्यादिविधानानाम्
सप्तमीशतचण्डीसहस्रचण्ड्यादिविधाने शतचण्डीसहस्रचण्ड्यादिविधानयोः शतचण्डीसहस्रचण्ड्यादिविधानेषु

समास शतचण्डीसहस्रचण्ड्यादिविधान

अव्यय ॰शतचण्डीसहस्रचण्ड्यादिविधानम् ॰शतचण्डीसहस्रचण्ड्यादिविधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria