सुबन्तावली ?शतचण्डीपूजाक्रम

Roma

पुमान्एकद्विबहु
प्रथमाशतचण्डीपूजाक्रमः शतचण्डीपूजाक्रमौ शतचण्डीपूजाक्रमाः
सम्बोधनम्शतचण्डीपूजाक्रम शतचण्डीपूजाक्रमौ शतचण्डीपूजाक्रमाः
द्वितीयाशतचण्डीपूजाक्रमम् शतचण्डीपूजाक्रमौ शतचण्डीपूजाक्रमान्
तृतीयाशतचण्डीपूजाक्रमेण शतचण्डीपूजाक्रमाभ्याम् शतचण्डीपूजाक्रमैः शतचण्डीपूजाक्रमेभिः
चतुर्थीशतचण्डीपूजाक्रमाय शतचण्डीपूजाक्रमाभ्याम् शतचण्डीपूजाक्रमेभ्यः
पञ्चमीशतचण्डीपूजाक्रमात् शतचण्डीपूजाक्रमाभ्याम् शतचण्डीपूजाक्रमेभ्यः
षष्ठीशतचण्डीपूजाक्रमस्य शतचण्डीपूजाक्रमयोः शतचण्डीपूजाक्रमाणाम्
सप्तमीशतचण्डीपूजाक्रमे शतचण्डीपूजाक्रमयोः शतचण्डीपूजाक्रमेषु

समास शतचण्डीपूजाक्रम

अव्यय ॰शतचण्डीपूजाक्रमम् ॰शतचण्डीपूजाक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria