सुबन्तावली ?शतब्रध्ना

Roma

स्त्रीएकद्विबहु
प्रथमाशतब्रध्ना शतब्रध्ने शतब्रध्नाः
सम्बोधनम्शतब्रध्ने शतब्रध्ने शतब्रध्नाः
द्वितीयाशतब्रध्नाम् शतब्रध्ने शतब्रध्नाः
तृतीयाशतब्रध्नया शतब्रध्नाभ्याम् शतब्रध्नाभिः
चतुर्थीशतब्रध्नायै शतब्रध्नाभ्याम् शतब्रध्नाभ्यः
पञ्चमीशतब्रध्नायाः शतब्रध्नाभ्याम् शतब्रध्नाभ्यः
षष्ठीशतब्रध्नायाः शतब्रध्नयोः शतब्रध्नानाम्
सप्तमीशतब्रध्नायाम् शतब्रध्नयोः शतब्रध्नासु

अव्यय ॰शतब्रध्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria