सुबन्तावली ?शतबल

Roma

पुमान्एकद्विबहु
प्रथमाशतबलः शतबलौ शतबलाः
सम्बोधनम्शतबल शतबलौ शतबलाः
द्वितीयाशतबलम् शतबलौ शतबलान्
तृतीयाशतबलेन शतबलाभ्याम् शतबलैः शतबलेभिः
चतुर्थीशतबलाय शतबलाभ्याम् शतबलेभ्यः
पञ्चमीशतबलात् शतबलाभ्याम् शतबलेभ्यः
षष्ठीशतबलस्य शतबलयोः शतबलानाम्
सप्तमीशतबले शतबलयोः शतबलेषु

समास शतबल

अव्यय ॰शतबलम् ॰शतबलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria