सुबन्तावली ?शतार्धसङ्ख्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतार्धसङ्ख्यम् शतार्धसङ्ख्ये शतार्धसङ्ख्यानि
सम्बोधनम्शतार्धसङ्ख्य शतार्धसङ्ख्ये शतार्धसङ्ख्यानि
द्वितीयाशतार्धसङ्ख्यम् शतार्धसङ्ख्ये शतार्धसङ्ख्यानि
तृतीयाशतार्धसङ्ख्येन शतार्धसङ्ख्याभ्याम् शतार्धसङ्ख्यैः
चतुर्थीशतार्धसङ्ख्याय शतार्धसङ्ख्याभ्याम् शतार्धसङ्ख्येभ्यः
पञ्चमीशतार्धसङ्ख्यात् शतार्धसङ्ख्याभ्याम् शतार्धसङ्ख्येभ्यः
षष्ठीशतार्धसङ्ख्यस्य शतार्धसङ्ख्ययोः शतार्धसङ्ख्यानाम्
सप्तमीशतार्धसङ्ख्ये शतार्धसङ्ख्ययोः शतार्धसङ्ख्येषु

समास शतार्धसङ्ख्य

अव्यय ॰शतार्धसङ्ख्यम् ॰शतार्धसङ्ख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria