सुबन्तावली ?शस्त्रव्रणमय

Roma

पुमान्एकद्विबहु
प्रथमाशस्त्रव्रणमयः शस्त्रव्रणमयौ शस्त्रव्रणमयाः
सम्बोधनम्शस्त्रव्रणमय शस्त्रव्रणमयौ शस्त्रव्रणमयाः
द्वितीयाशस्त्रव्रणमयम् शस्त्रव्रणमयौ शस्त्रव्रणमयान्
तृतीयाशस्त्रव्रणमयेन शस्त्रव्रणमयाभ्याम् शस्त्रव्रणमयैः शस्त्रव्रणमयेभिः
चतुर्थीशस्त्रव्रणमयाय शस्त्रव्रणमयाभ्याम् शस्त्रव्रणमयेभ्यः
पञ्चमीशस्त्रव्रणमयात् शस्त्रव्रणमयाभ्याम् शस्त्रव्रणमयेभ्यः
षष्ठीशस्त्रव्रणमयस्य शस्त्रव्रणमययोः शस्त्रव्रणमयानाम्
सप्तमीशस्त्रव्रणमये शस्त्रव्रणमययोः शस्त्रव्रणमयेषु

समास शस्त्रव्रणमय

अव्यय ॰शस्त्रव्रणमयम् ॰शस्त्रव्रणमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria