सुबन्तावली ?शस्त्रनिपात

Roma

पुमान्एकद्विबहु
प्रथमाशस्त्रनिपातः शस्त्रनिपातौ शस्त्रनिपाताः
सम्बोधनम्शस्त्रनिपात शस्त्रनिपातौ शस्त्रनिपाताः
द्वितीयाशस्त्रनिपातम् शस्त्रनिपातौ शस्त्रनिपातान्
तृतीयाशस्त्रनिपातेन शस्त्रनिपाताभ्याम् शस्त्रनिपातैः शस्त्रनिपातेभिः
चतुर्थीशस्त्रनिपाताय शस्त्रनिपाताभ्याम् शस्त्रनिपातेभ्यः
पञ्चमीशस्त्रनिपातात् शस्त्रनिपाताभ्याम् शस्त्रनिपातेभ्यः
षष्ठीशस्त्रनिपातस्य शस्त्रनिपातयोः शस्त्रनिपातानाम्
सप्तमीशस्त्रनिपाते शस्त्रनिपातयोः शस्त्रनिपातेषु

समास शस्त्रनिपात

अव्यय ॰शस्त्रनिपातम् ॰शस्त्रनिपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria