सुबन्तावली ?शस्त्राभ्यास

Roma

पुमान्एकद्विबहु
प्रथमाशस्त्राभ्यासः शस्त्राभ्यासौ शस्त्राभ्यासाः
सम्बोधनम्शस्त्राभ्यास शस्त्राभ्यासौ शस्त्राभ्यासाः
द्वितीयाशस्त्राभ्यासम् शस्त्राभ्यासौ शस्त्राभ्यासान्
तृतीयाशस्त्राभ्यासेन शस्त्राभ्यासाभ्याम् शस्त्राभ्यासैः शस्त्राभ्यासेभिः
चतुर्थीशस्त्राभ्यासाय शस्त्राभ्यासाभ्याम् शस्त्राभ्यासेभ्यः
पञ्चमीशस्त्राभ्यासात् शस्त्राभ्यासाभ्याम् शस्त्राभ्यासेभ्यः
षष्ठीशस्त्राभ्यासस्य शस्त्राभ्यासयोः शस्त्राभ्यासानाम्
सप्तमीशस्त्राभ्यासे शस्त्राभ्यासयोः शस्त्राभ्यासेषु

समास शस्त्राभ्यास

अव्यय ॰शस्त्राभ्यासम् ॰शस्त्राभ्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria