सुबन्तावली ?शसत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशसत् शसन्ती शसती शसन्ति
सम्बोधनम्शसत् शसन्ती शसती शसन्ति
द्वितीयाशसत् शसन्ती शसती शसन्ति
तृतीयाशसता शसद्भ्याम् शसद्भिः
चतुर्थीशसते शसद्भ्याम् शसद्भ्यः
पञ्चमीशसतः शसद्भ्याम् शसद्भ्यः
षष्ठीशसतः शसतोः शसताम्
सप्तमीशसति शसतोः शसत्सु

अव्यय ॰शसतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria