सुबन्तावली ?शसत्

Roma

पुमान्एकद्विबहु
प्रथमाशसन् शसन्तौ शसन्तः
सम्बोधनम्शसन् शसन्तौ शसन्तः
द्वितीयाशसन्तम् शसन्तौ शसतः
तृतीयाशसता शसद्भ्याम् शसद्भिः
चतुर्थीशसते शसद्भ्याम् शसद्भ्यः
पञ्चमीशसतः शसद्भ्याम् शसद्भ्यः
षष्ठीशसतः शसतोः शसताम्
सप्तमीशसति शसतोः शसत्सु

समास शसत्

अव्यय ॰शसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria