सुबन्तावली ?शसनीय

Roma

पुमान्एकद्विबहु
प्रथमाशसनीयः शसनीयौ शसनीयाः
सम्बोधनम्शसनीय शसनीयौ शसनीयाः
द्वितीयाशसनीयम् शसनीयौ शसनीयान्
तृतीयाशसनीयेन शसनीयाभ्याम् शसनीयैः शसनीयेभिः
चतुर्थीशसनीयाय शसनीयाभ्याम् शसनीयेभ्यः
पञ्चमीशसनीयात् शसनीयाभ्याम् शसनीयेभ्यः
षष्ठीशसनीयस्य शसनीययोः शसनीयानाम्
सप्तमीशसनीये शसनीययोः शसनीयेषु

समास शसनीय

अव्यय ॰शसनीयम् ॰शसनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria