Declension table of ?śaryāṇavat

Deva

NeuterSingularDualPlural
Nominativeśaryāṇavat śaryāṇavantī śaryāṇavatī śaryāṇavanti
Vocativeśaryāṇavat śaryāṇavantī śaryāṇavatī śaryāṇavanti
Accusativeśaryāṇavat śaryāṇavantī śaryāṇavatī śaryāṇavanti
Instrumentalśaryāṇavatā śaryāṇavadbhyām śaryāṇavadbhiḥ
Dativeśaryāṇavate śaryāṇavadbhyām śaryāṇavadbhyaḥ
Ablativeśaryāṇavataḥ śaryāṇavadbhyām śaryāṇavadbhyaḥ
Genitiveśaryāṇavataḥ śaryāṇavatoḥ śaryāṇavatām
Locativeśaryāṇavati śaryāṇavatoḥ śaryāṇavatsu

Adverb -śaryāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria