Declension table of ?śarvitavya

Deva

MasculineSingularDualPlural
Nominativeśarvitavyaḥ śarvitavyau śarvitavyāḥ
Vocativeśarvitavya śarvitavyau śarvitavyāḥ
Accusativeśarvitavyam śarvitavyau śarvitavyān
Instrumentalśarvitavyena śarvitavyābhyām śarvitavyaiḥ śarvitavyebhiḥ
Dativeśarvitavyāya śarvitavyābhyām śarvitavyebhyaḥ
Ablativeśarvitavyāt śarvitavyābhyām śarvitavyebhyaḥ
Genitiveśarvitavyasya śarvitavyayoḥ śarvitavyānām
Locativeśarvitavye śarvitavyayoḥ śarvitavyeṣu

Compound śarvitavya -

Adverb -śarvitavyam -śarvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria