Declension table of ?śarviṣyat

Deva

MasculineSingularDualPlural
Nominativeśarviṣyan śarviṣyantau śarviṣyantaḥ
Vocativeśarviṣyan śarviṣyantau śarviṣyantaḥ
Accusativeśarviṣyantam śarviṣyantau śarviṣyataḥ
Instrumentalśarviṣyatā śarviṣyadbhyām śarviṣyadbhiḥ
Dativeśarviṣyate śarviṣyadbhyām śarviṣyadbhyaḥ
Ablativeśarviṣyataḥ śarviṣyadbhyām śarviṣyadbhyaḥ
Genitiveśarviṣyataḥ śarviṣyatoḥ śarviṣyatām
Locativeśarviṣyati śarviṣyatoḥ śarviṣyatsu

Compound śarviṣyat -

Adverb -śarviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria