सुबन्तावली ?शर्विष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशर्विष्यन्ती शर्विष्यन्त्यौ शर्विष्यन्त्यः
सम्बोधनम्शर्विष्यन्ति शर्विष्यन्त्यौ शर्विष्यन्त्यः
द्वितीयाशर्विष्यन्तीम् शर्विष्यन्त्यौ शर्विष्यन्तीः
तृतीयाशर्विष्यन्त्या शर्विष्यन्तीभ्याम् शर्विष्यन्तीभिः
चतुर्थीशर्विष्यन्त्यै शर्विष्यन्तीभ्याम् शर्विष्यन्तीभ्यः
पञ्चमीशर्विष्यन्त्याः शर्विष्यन्तीभ्याम् शर्विष्यन्तीभ्यः
षष्ठीशर्विष्यन्त्याः शर्विष्यन्त्योः शर्विष्यन्तीनाम्
सप्तमीशर्विष्यन्त्याम् शर्विष्यन्त्योः शर्विष्यन्तीषु

समास शर्विष्यन्ति शर्विष्यन्ती

अव्यय ॰शर्विष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria