Declension table of ?śarvarīpati

Deva

MasculineSingularDualPlural
Nominativeśarvarīpatiḥ śarvarīpatī śarvarīpatayaḥ
Vocativeśarvarīpate śarvarīpatī śarvarīpatayaḥ
Accusativeśarvarīpatim śarvarīpatī śarvarīpatīn
Instrumentalśarvarīpatinā śarvarīpatibhyām śarvarīpatibhiḥ
Dativeśarvarīpataye śarvarīpatibhyām śarvarīpatibhyaḥ
Ablativeśarvarīpateḥ śarvarīpatibhyām śarvarīpatibhyaḥ
Genitiveśarvarīpateḥ śarvarīpatyoḥ śarvarīpatīnām
Locativeśarvarīpatau śarvarīpatyoḥ śarvarīpatiṣu

Compound śarvarīpati -

Adverb -śarvarīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria