Declension table of śarva

Deva

MasculineSingularDualPlural
Nominativeśarvaḥ śarvau śarvāḥ
Vocativeśarva śarvau śarvāḥ
Accusativeśarvam śarvau śarvān
Instrumentalśarveṇa śarvābhyām śarvaiḥ śarvebhiḥ
Dativeśarvāya śarvābhyām śarvebhyaḥ
Ablativeśarvāt śarvābhyām śarvebhyaḥ
Genitiveśarvasya śarvayoḥ śarvāṇām
Locativeśarve śarvayoḥ śarveṣu

Compound śarva -

Adverb -śarvam -śarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria