सुबन्तावली ?शर्वट

Roma

पुमान्एकद्विबहु
प्रथमाशर्वटः शर्वटौ शर्वटाः
सम्बोधनम्शर्वट शर्वटौ शर्वटाः
द्वितीयाशर्वटम् शर्वटौ शर्वटान्
तृतीयाशर्वटेन शर्वटाभ्याम् शर्वटैः शर्वटेभिः
चतुर्थीशर्वटाय शर्वटाभ्याम् शर्वटेभ्यः
पञ्चमीशर्वटात् शर्वटाभ्याम् शर्वटेभ्यः
षष्ठीशर्वटस्य शर्वटयोः शर्वटानाम्
सप्तमीशर्वटे शर्वटयोः शर्वटेषु

समास शर्वट

अव्यय ॰शर्वटम् ॰शर्वटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria