सुबन्तावली ?शर्त्स्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाशर्त्स्यन्ती शर्त्स्यन्त्यौ शर्त्स्यन्त्यः
सम्बोधनम्शर्त्स्यन्ति शर्त्स्यन्त्यौ शर्त्स्यन्त्यः
द्वितीयाशर्त्स्यन्तीम् शर्त्स्यन्त्यौ शर्त्स्यन्तीः
तृतीयाशर्त्स्यन्त्या शर्त्स्यन्तीभ्याम् शर्त्स्यन्तीभिः
चतुर्थीशर्त्स्यन्त्यै शर्त्स्यन्तीभ्याम् शर्त्स्यन्तीभ्यः
पञ्चमीशर्त्स्यन्त्याः शर्त्स्यन्तीभ्याम् शर्त्स्यन्तीभ्यः
षष्ठीशर्त्स्यन्त्याः शर्त्स्यन्त्योः शर्त्स्यन्तीनाम्
सप्तमीशर्त्स्यन्त्याम् शर्त्स्यन्त्योः शर्त्स्यन्तीषु

समास शर्त्स्यन्ति शर्त्स्यन्ती

अव्यय ॰शर्त्स्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria