Declension table of ?śarmiṇī

Deva

FeminineSingularDualPlural
Nominativeśarmiṇī śarmiṇyau śarmiṇyaḥ
Vocativeśarmiṇi śarmiṇyau śarmiṇyaḥ
Accusativeśarmiṇīm śarmiṇyau śarmiṇīḥ
Instrumentalśarmiṇyā śarmiṇībhyām śarmiṇībhiḥ
Dativeśarmiṇyai śarmiṇībhyām śarmiṇībhyaḥ
Ablativeśarmiṇyāḥ śarmiṇībhyām śarmiṇībhyaḥ
Genitiveśarmiṇyāḥ śarmiṇyoḥ śarmiṇīnām
Locativeśarmiṇyām śarmiṇyoḥ śarmiṇīṣu

Compound śarmiṇi - śarmiṇī -

Adverb -śarmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria