Declension table of ?śarmadātṛ

Deva

MasculineSingularDualPlural
Nominativeśarmadātā śarmadātārau śarmadātāraḥ
Vocativeśarmadātaḥ śarmadātārau śarmadātāraḥ
Accusativeśarmadātāram śarmadātārau śarmadātṝn
Instrumentalśarmadātrā śarmadātṛbhyām śarmadātṛbhiḥ
Dativeśarmadātre śarmadātṛbhyām śarmadātṛbhyaḥ
Ablativeśarmadātuḥ śarmadātṛbhyām śarmadātṛbhyaḥ
Genitiveśarmadātuḥ śarmadātroḥ śarmadātṝṇām
Locativeśarmadātari śarmadātroḥ śarmadātṛṣu

Compound śarmadātṛ -

Adverb -śarmadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria