Declension table of ?śarmaṇyadeśa

Deva

MasculineSingularDualPlural
Nominativeśarmaṇyadeśaḥ śarmaṇyadeśau śarmaṇyadeśāḥ
Vocativeśarmaṇyadeśa śarmaṇyadeśau śarmaṇyadeśāḥ
Accusativeśarmaṇyadeśam śarmaṇyadeśau śarmaṇyadeśān
Instrumentalśarmaṇyadeśena śarmaṇyadeśābhyām śarmaṇyadeśaiḥ śarmaṇyadeśebhiḥ
Dativeśarmaṇyadeśāya śarmaṇyadeśābhyām śarmaṇyadeśebhyaḥ
Ablativeśarmaṇyadeśāt śarmaṇyadeśābhyām śarmaṇyadeśebhyaḥ
Genitiveśarmaṇyadeśasya śarmaṇyadeśayoḥ śarmaṇyadeśānām
Locativeśarmaṇyadeśe śarmaṇyadeśayoḥ śarmaṇyadeśeṣu

Compound śarmaṇyadeśa -

Adverb -śarmaṇyadeśam -śarmaṇyadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria