Declension table of ?śarkarikī

Deva

FeminineSingularDualPlural
Nominativeśarkarikī śarkarikyau śarkarikyaḥ
Vocativeśarkariki śarkarikyau śarkarikyaḥ
Accusativeśarkarikīm śarkarikyau śarkarikīḥ
Instrumentalśarkarikyā śarkarikībhyām śarkarikībhiḥ
Dativeśarkarikyai śarkarikībhyām śarkarikībhyaḥ
Ablativeśarkarikyāḥ śarkarikībhyām śarkarikībhyaḥ
Genitiveśarkarikyāḥ śarkarikyoḥ śarkarikīṇām
Locativeśarkarikyām śarkarikyoḥ śarkarikīṣu

Compound śarkariki - śarkarikī -

Adverb -śarkariki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria