सुबन्तावली ?शर्करक

Roma

पुमान्एकद्विबहु
प्रथमाशर्करकः शर्करकौ शर्करकाः
सम्बोधनम्शर्करक शर्करकौ शर्करकाः
द्वितीयाशर्करकम् शर्करकौ शर्करकान्
तृतीयाशर्करकेण शर्करकाभ्याम् शर्करकैः शर्करकेभिः
चतुर्थीशर्करकाय शर्करकाभ्याम् शर्करकेभ्यः
पञ्चमीशर्करकात् शर्करकाभ्याम् शर्करकेभ्यः
षष्ठीशर्करकस्य शर्करकयोः शर्करकाणाम्
सप्तमीशर्करके शर्करकयोः शर्करकेषु

समास शर्करक

अव्यय ॰शर्करकम् ॰शर्करकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria