सुबन्तावली ?शर्करासप्तमी

Roma

स्त्रीएकद्विबहु
प्रथमाशर्करासप्तमी शर्करासप्तम्यौ शर्करासप्तम्यः
सम्बोधनम्शर्करासप्तमि शर्करासप्तम्यौ शर्करासप्तम्यः
द्वितीयाशर्करासप्तमीम् शर्करासप्तम्यौ शर्करासप्तमीः
तृतीयाशर्करासप्तम्या शर्करासप्तमीभ्याम् शर्करासप्तमीभिः
चतुर्थीशर्करासप्तम्यै शर्करासप्तमीभ्याम् शर्करासप्तमीभ्यः
पञ्चमीशर्करासप्तम्याः शर्करासप्तमीभ्याम् शर्करासप्तमीभ्यः
षष्ठीशर्करासप्तम्याः शर्करासप्तम्योः शर्करासप्तमीनाम्
सप्तमीशर्करासप्तम्याम् शर्करासप्तम्योः शर्करासप्तमीषु

समास शर्करासप्तमि शर्करासप्तमी

अव्यय ॰शर्करासप्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria