सुबन्तावली ?शर्करार्बुद

Roma

पुमान्एकद्विबहु
प्रथमाशर्करार्बुदः शर्करार्बुदौ शर्करार्बुदाः
सम्बोधनम्शर्करार्बुद शर्करार्बुदौ शर्करार्बुदाः
द्वितीयाशर्करार्बुदम् शर्करार्बुदौ शर्करार्बुदान्
तृतीयाशर्करार्बुदेन शर्करार्बुदाभ्याम् शर्करार्बुदैः शर्करार्बुदेभिः
चतुर्थीशर्करार्बुदाय शर्करार्बुदाभ्याम् शर्करार्बुदेभ्यः
पञ्चमीशर्करार्बुदात् शर्करार्बुदाभ्याम् शर्करार्बुदेभ्यः
षष्ठीशर्करार्बुदस्य शर्करार्बुदयोः शर्करार्बुदानाम्
सप्तमीशर्करार्बुदे शर्करार्बुदयोः शर्करार्बुदेषु

समास शर्करार्बुद

अव्यय ॰शर्करार्बुदम् ॰शर्करार्बुदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria