Declension table of ?śarkarāpuṣpa

Deva

MasculineSingularDualPlural
Nominativeśarkarāpuṣpaḥ śarkarāpuṣpau śarkarāpuṣpāḥ
Vocativeśarkarāpuṣpa śarkarāpuṣpau śarkarāpuṣpāḥ
Accusativeśarkarāpuṣpam śarkarāpuṣpau śarkarāpuṣpān
Instrumentalśarkarāpuṣpeṇa śarkarāpuṣpābhyām śarkarāpuṣpaiḥ śarkarāpuṣpebhiḥ
Dativeśarkarāpuṣpāya śarkarāpuṣpābhyām śarkarāpuṣpebhyaḥ
Ablativeśarkarāpuṣpāt śarkarāpuṣpābhyām śarkarāpuṣpebhyaḥ
Genitiveśarkarāpuṣpasya śarkarāpuṣpayoḥ śarkarāpuṣpāṇām
Locativeśarkarāpuṣpe śarkarāpuṣpayoḥ śarkarāpuṣpeṣu

Compound śarkarāpuṣpa -

Adverb -śarkarāpuṣpam -śarkarāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria